top of page
vsy2.png

जगतगुरु श्रीमद् वल्लभाचार्यजीकी नामावली

To download the namavali as a pdf, please click here.

1-आनन्दाय नम:
2-परमानन्दाय नम:
3-श्री कृष्णास्याय नम:
4-कृपानिधये नम:
5- दैवोद्धारप्रयत्नात्मने नम:
6- स्मृतिमात्रार्तिनाशनाय नम:
7-श्रीभागवतगूढार्थप्रकाशनपरायणाय नम:
8- साकारब्रम्हवादैकस्थापकाय नम:
9-वेदपारगाय नम:
10- मायावादनिराकर्ते नम:
11- सर्ववादिनिरासकृते नम:
12- भक्तिमार्गाब्जमार्तण्डाय नम:
13-स्त्री शुद्राद्युद्घृतिक्षमाय नम:
14- अंगीकृत्यैव गोपीशवल्लभीकृत मानवाय नम:
15-अंगीकृतो समर्यादाय नम: 
16- महाकारूणिकाय नम:
17-विभवे नम:
18- अदेयदानदक्षाय नम: 
19- महोदारचरित्रवते नम: 
20-प्राकृतानुकृतिब्याज मोहितासुरमानुषाय नम:
21- वैश्वानराय नम:
22- वल्लभाख्याय नम :
23- सद्रूपाय नम:
24- सत्तां हितकृते नम: 
25- जनशिक्षाकृते कृष्णभक्तिकृते नम:
26- निखिलेष्टदाय नम:
27- सर्वलक्षणसम्पन्नाय नम:
28- श्री कृष्णज्ञानदाय नम:
29- श्री गुरूवे नम:
30- स्वानन्दतुन्दिलाय नम:
31- पद्मदलायतविलोचनाय नम:
32- कृपादृगवृष्टिसंह्ष्टदासदासीप्रियाय नम:
33- पतये नम:
34- रोषदृक्पातसंपुष्टभक्तद्विषे नम:
35- भक्तसेविताय नम:
36- सुखसेव्याय नम:
37- दुराराध्याय नम:
38-दुर्लभांघ्रिसरोरूहाय नम:
39- उग्रप्रतापाय नम:
40- वाक् सिन्धुपूरिताशेष सेवकाय नम:
41- श्री भागवतपियुषमथन क्षमाय नम:
42- तत्सारभूतरासस्त्रीभाव पूरितविग्रहाय नम:
43- सानिध्यमात्रदत्त श्री कृष्णप्रेम्णे नम:
44- विमुक्तिदाय नम:
45- रासलीलैकतात्पर्याय नम:
46- कृपयैतत्कथाप्रदाय नम:
47- विरहानुभवेकार्थसर्वत्यागोपदेशकाय नम:
48- भक्त्याचारोपदेष्टे नम:
49- कर्ममार्ग प्रवर्तकाय नम:
50- यागादौभक्तिमार्गेक साधनत्वोपदेशकाय नम:
51- पूर्णानन्दाय नम:
52- पूर्णकामाय नम:
53- वाक्पतये नम:
54- विबुधेश्वराय नम:

55- कृष्णनाम सहस्त्र वक्त्रे नम:
56- भक्त परायणाय नम:
57- भक्त्याचारोपदेशार्थ नानावाक्यनिरूपकाय नम:
58- स्वार्थोज्झिताखिलप्राणप्रियाय नम:
59- तादृशवेष्टिताय नम:
60- स्वदासार्थकृताशेषसाधनाय नम:
61-सर्व शक्तिघृषे नम:
62-भुविभक्तिप्रचारैककृते स्वान्वयकृते नम:
63- पित्रे नम:
64- स्ववंशेस्थापिता शेषस्वमहात्म्याय नम:
65- स्मयापहाय नम:
66- पतिव्रता पतये नम: 
67- पारलौकिकैहिक दानकृते नम:
68- निगूढह्दयाय नम:
69- अनन्यभक्तेषु ज्ञापिताशयाय नम:
70-उपासनादि मार्गाति मुग्धमोहनिवारकाय नम:
71- भक्ति मार्गेसर्वमार्ग वैलक्षण्यानुभूतिकृते नम:
72- पृथकशरणमार्गोपदेष्ट्रे नम:
73-श्री कृष्णहार्दविदे नम:
74- प्रतिक्षणनिकुंजस्थ लीलारससुपूरिताय नम:
75- तत्कथाक्षिप्त चित्ताय नम:
76- तद्विस्मृतान्याय नम
77- ब्रजप्रियाय नम:
78- प्रियब्रजस्थितये नम:
79- पुष्टि लीलाकृते नम:
80- रह: प्रियाय नम:
81- भक्तेच्छा पूरकाय नम:
82- सर्वाज्ञातलीलाय नम:
83-अतिमोहनाय नम:
84- सर्वासक्ताय नम:
85- भक्तमात्रासक्ताय नम:
86- पतितपावनाय नम:
87- स्वयशोगानसंह्ष्ट ह्दयांभोज विष्टराय नम: 
88- यश: पीयूषलहरी प्लावितान्यरसाय नम:
89-पराय नम:
90-लीलामृतरसार्द्राद्रीं कृताखिल शरीर भृते नम:
91- गोवर्धन स्थित्युतसहाय नम:
92- तल्लीला प्रेमपूरिताय नम:
93-यज्ञभोक्त्रे नम:
94- यज्ञकर्त्रे नम:
95- चतुरवर्गविशारदाय नम:
96- सत्यप्रतिज्ञाय नम:
97-त्रिगुणातीताय नम:
98-नयविशारदाय नम:
99- स्वकीर्तिवर्द्धनाय नम:
100 -तत्वसूत्रभाष्य प्रदर्शकाय नम:
101- मायावादाख्य तुलाग्नये नम:
102- ब्रम्हवाद निरूपकाय नम:
103- अप्राकृताखिला कल्पभूषिताय नम:
104-सहज स्मिताय नम:
105-त्रिलोकी भूषणाय नम:
106-भूमि भाग्याय नम:
107-सहज सुंदराय नम:
108-अशेष भक्त सम्प्रार्थ्य चरणाब्ज रजोघनाय नम:

 

श्रीवल्लभाधीशकी जय
आप सभी को सदैन्य भगवद् स्मरण

bottom of page